Top Guidelines Of bhairav kavach

Wiki Article

कपालकर्तृका वामे शूलं खट्वाङ्गम् दक्षिणे ॥ ८॥

आग्नेय्यां च रुरुः पातु दक्षिणे चण्डभैरवः

श्रुणुयाद् वा प्रयत्नेन सदाऽऽनन्दमयो भवेत् ॥ १॥

षडङ्गसहितो देवो नित्यं रक्षतु भैरवः ॥ १२॥

कामतुल्यस्तु नारीणां रिपूणां च यमोपमः ।

प्रयत्नतः पठेद् यस्तु तस्य सिद्धिः करे स्थिता ॥ click here ७॥

वामपार्श्वे समानीय शोभितां वर कामिनीम् ।।

भुर्जे रंभात्वचि वापि लिखित्वा विधिवत्प्भो। ।

देवेशि देहरक्षार्थ कारणं कथ्यतां ध्रुवम्।।



सर्वव्याधिविनिर्मुक्तः वैरिमध्ये विशेषतः ॥ २२॥



Your browser isn’t supported any more. Update it to find the greatest YouTube practical experience and our newest characteristics. Find out more

कालीपार्श्वस्थितो देवः सर्वदा पातु मे मुखे ॥ २३॥

Report this wiki page